Episode notes
योगीन्द्राणां त्वदङ्गेष्वधिकसुमधुरं मुक्तिभाजां निवासो भक्तानां कामवर्षद्युतरुकिसलयं नाथ ते पादमूलम् । नित्यं चित्तस्थितं मे पवनपुरपते कृष्ण कारुण्यसिन्धो हृत्वा निश्शेषतापान् प्रदिशतु परमानन्दसन्दोहलक्ष्मीम् ॥१०॥
योगीन्द्राणांfor the great yogisत्वत्-अङ्गेषु-among Thy body partsअधिक-सुमधुरंmost belovedमुक्तिभाजां निवास:for the liberated ones, (they) are the residenceभक्तानां काम-वर्ष-for the devotees, the desires pouringद्यु-तरु-किसलयंheavenly tree's sproutsनाथ ते पादमूलम्are, O Lord! Soles of Thy feetनित्यं चित्त-स्थितं मेmay they always rest in my mindपवनपुरपते कृष्णO Lord of Guruvaayur! O Krishna!करुणासिन्धोO Ocean of Compassion!हृत्वा नि ...
... Read moreKeywords
#teaching#narayaniyam#slokam#shlokas#Nārāyaṇīyaṃ#narayaneeyam#learntochant#learn narayaniyam#guruvayurappan#Ekadasi#Krishna#Unnikrishnan#Guruvayur#