SB-1.1.1-Shloka Recitation

Shrimad Bhagavatam - Telugu by Jaya Banala

Episode notes

oṁ namo bhagavate vāsudevāya

janmādy asya yato ’nvayād itarataś cārtheṣv abhijñaḥ svarāṭ

tene brahma hṛdā ya ādi-kavaye muhyanti yat sūrayaḥ

tejo-vāri-mṛdāṁ yathā vinimayo yatra tri-sargo ’mṛṣā

dhāmnā svena sadā nirasta-kuhakaṁ satyaṁ paraṁ dhīmahi

Keywords
Shrimad BhagavatamShrimad Bhagavad PuranamSrimad Bhagavad PuranamSrimad BhagavatamSrimad BhagawatamSB-1.1.1Shrimad Bhagavatam-Canto1-Chapter1-Verse1